Class 8 Sanskrit Ruchira NCERT Solutions Chapter 6 – गृहं शून्यं सुतां विना
Class 8 Sanskrit Ruchira NCERT Solutions Chapter 6: गृहं शून्यं सुतां विना 1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृत भाषया लिखत (निम्नलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए) (क) दिष्ट्या का समागता? उत्तराणि: दिष्ट्या भगिनी समागता। (ख) राकेशस्य कार्यालये का निश्चिता? उत्तराणि: राकेशस्य कार्यालये गोष्ठी निश्चिता। (ग) राकेशः शालिनी कुत्र गन्तुं कथयति? उत्तराणि: राकेशः शालिनी चिकित्सिकां […]