Class 9 Abhyasvan Bhav Sanskrit NCERT Solutions Chapter 4 – संवादानुच्छेदलेखनम्
Class 9 Abhyasvan Bhav Sanskrit NCERT Solutions Chapter 4: संवादानुच्छेदलेखनम् प्रश्न 1. अधोलिखितसंवाद मञ्जूषाप्रदत्तवाक्यैः पूरयत – लता – राधिके! प्रात:काले एव सज्नीभूय कुत्र गन्तुं सन्नद्धा? राधिका – 1 – …………………………. लता – विद्यालयम्! अस्यां वेशपूभायाम्? तव गणवेशः कुत्राऽस्ति? राधिका – 2 – ………………………… लता – अहा। काव्यालिस्पर्धा! बहुशोभनम्। स्पर्धा तव विद्यालये एव अस्ति उत […]