Class 9 Sanskrit Shemushi NCERT Solutions Chapter 9 – सिकतासेतुः
Class 9 Sanskrit Shemushi NCERT Solutions Chapter 9: सिकतासेतुः प्रश्न 1. एकपदेन उत्तरं लिखत – (क) क: बाल्ये विद्यां न अधीतवान्? (ख) तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति? (ग) मकरालये कः शिलाभिः सेतुं बबन्ध? (घ) मार्गभ्रान्तः सन्ध्यां कुत्र उपैति? (ङ) पुरुषः सिकताभिः किं करोति? उत्तर: (क) तपोदत्तः (ख) तपश्चर्यया (ग) रामः (घ) गृहम् (ङ) […]