Class 9 Sanskrit Shemushi NCERT Solutions Chapter 11 – पर्यावरणम्
Class 9 Sanskrit Shemushi NCERT Solutions Chapter 11: पर्यावरणम् प्रश्न 1. एकपदेन उत्तरं लिखत – (क) मानवः कुत्र सुरक्षितः तिष्ठति? (ख) सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म? (ग) आर्षवचनम् किमस्ति? (घ) पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः? (ङ), लोकरक्षा कया सम्भवति? (च) अजातशिशुः कुत्र सुरक्षितः तिष्ठति? (छ) प्रकृतिः केषां संरक्षणाय यतते? उत्तर: (क) पर्यावरणकुक्षौ (ख) वने […]