google.com, pub-7170980211907103, DIRECT, f08c47fec0942fa0

Sanskrit

Class 9, Sanskrit

Class 9 Sanskrit Shemushi NCERT Solutions Chapter 11 – पर्यावरणम्

Class 9 Sanskrit Shemushi NCERT Solutions Chapter 11: पर्यावरणम्   प्रश्न 1. एकपदेन उत्तरं लिखत – (क) मानवः कुत्र सुरक्षितः तिष्ठति? (ख) सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म? (ग) आर्षवचनम् किमस्ति? (घ) पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः? (ङ), लोकरक्षा कया सम्भवति? (च) अजातशिशुः कुत्र सुरक्षितः तिष्ठति? (छ) प्रकृतिः केषां संरक्षणाय यतते? उत्तर: (क) पर्यावरणकुक्षौ (ख) वने […]

Class 9, Sanskrit

Class 9 Sanskrit Shemushi NCERT Solutions Chapter 12 – वाङ्मनःप्राणस्वरूपम्

Class 9 Sanskrit Shemushi NCERT Solutions Chapter 12: वाङ्मनःप्राणस्वरूपम्   प्रश्न 1. एकपदेन उत्तरं लिखत – (क) अन्नस्य कीदृशः भागः मनः? (ख) मध्यमानस्य दनः अणिष्ठः भागः किं भवति? (ग) मनः कीदृशं भवति? (घ) तेजोमयी का भवति? (ङ) पाठेऽस्मिन् आरुणिः कम् उपदिशति? (च) “वत्स! चिरञ्जीव”-इति कः वदति? (छ) अयं वाहः कस्मात् उपनिषद: संग्रहीत? उत्तर: (क) अणिष्ठः

Class 9, Sanskrit

Class 9 Sanskrit Shemushi NCERT Solutions Chapter 1 – भारतीवसन्तगीतिः 

Class 9 Sanskrit Shemushi NCERT Solutions Chapter 1: भारतीवसन्तगीतिः   प्रश्न 1. एकपदेन उत्तरं लिखत – (क) कविः कां सम्बोधयति? (ख) कविः वाणी का वादयितुं प्रार्थयति? (ग) कीदृशीं वीणां निनादायितुं प्राथयति? (घ) गीति कथं गातुं कथयति? (ङ) सरसा: रसालाः कदा लसन्ति? उत्तर: (क) वाणीम् (ख) वीणाम् (ग) नवीनाम् (घ) मृदुम् (ङ) वसन्ते प्रश्न 2. अधोलिखितानां

Class 9, Sanskrit

Class 9 Sanskrit Shemushi NCERT Solutions Chapter 2 – स्वर्णकाकः

Class 9 Sanskrit Shemushi NCERT Solutions Chapter 2: स्वर्णकाकः   प्रश्न 1. एकपदेन उत्तर लिखत – (क) माता काम् आदिशत्? (ख) स्वर्णकाक: कान् अखादत्? (ग) प्रासादः कीदृशः वर्तते? (घ) गृहमागत्य तया का समुद्घटिता? (ङ) लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति? उत्तर: (क) पुत्रीम् (ख) तण्डुलान् (ग) स्वर्णमयः (घ) मञ्जूषा (ङ) बृहत्तमाम् प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि

Class 9, Sanskrit

Class 9 Sanskrit Shemushi NCERT Solutions Chapter 3 – गोदोहनम्

Class 9 Sanskrit Shemushi NCERT Solutions Chapter 3: गोदोहनम्   प्रश्न 1. एकपदेन उत्तरं लिखत – (क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म? (ख) उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म? (ग) कुम्भकारः घटान् किमर्थ रचयति? (घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म? (ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्? उत्तर: (क) काशीविश्वनाथमन्दिरम् (ख) त्रिशत/त्रिशतम् (ग)

Class 9, Sanskrit

Class 9 Sanskrit Shemushi NCERT Solutions Chapter 4 – कल्पतरूः

Class 9 Sanskrit Shemushi NCERT Solutions Chapter 4: कल्पतरूः   प्रश्न 1. एकपदेन उत्तरं लिखत – (क) जीमूतवाहनः कस्य पुत्रः अस्ति? (ख) संसारेऽस्मिन् कः अनश्वरः भवति? (ग) जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति? (घ) जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्? (ङ) कल्पतरुः भुवि कानि अवर्ष? उत्तर: (क) जीमूतवाहनस्य (ख) परोपकारः (ग) कल्पपादपम् (घ) यशः (ङ) वसूनि प्रश्न 2.

Class 9, Sanskrit

Class 9 Sanskrit Shemushi NCERT Solutions Chapter 5 – सूक्तिमौक्तिकम्

Class 9 Sanskrit Shemushi NCERT Solutions Chapter 5: सूक्तिमौक्तिकम्   प्रश्न 1. एकपवेन उत्तरं लिखत – (क) वित्ततः क्षीणः कीदृशः भवति? (ख) कस्य प्रतिकूलानि कार्याणि परेषां न समाचरेत्? (ग) कुत्र दरिद्रता न भवेत्? (घ) वृक्षाः स्वयं न खादन्ति? (ङ) का पुरा लघ्वी भवति? उत्तर: (क) अक्षीणः (ख) आत्मनः (ग) प्रियवाक्यप्रदाने (घ) फलानि (ङ) सज्जनमैत्री प्रश्न

Class 9, Sanskrit

Class 9 Sanskrit Shemushi NCERT Solutions Chapter 6 – भ्रान्तो बालः

Class 9 Sanskrit Shemushi NCERT Solutions Chapter 6: भ्रान्तो बालः प्रश्न 1. एकपदेन उत्तरं लिखत – (क) कः तन्द्रालुः भवति? (ख) बालकः कुत्र व्रजन्तं मधुकरम् अपश्यत? (ग) के मधुसंग्रहव्यग्राः अभवन्? (घ) चटक: कया तणशलाकादिकम् अददाति? (ङ) चटक: कस्य शाखायां नीड रचयति? (च) बालकः कीदृश श्वानं पश्यति? (छ) श्वानः कीदृशे दिवसे पर्यटति? उत्तर: (क) बालः (ख)

Class 9, Sanskrit

Class 9 Sanskrit Shemushi NCERT Solutions Chapter 7 – प्रत्यभिज्ञानम्

Class 9 Sanskrit Shemushi NCERT Solutions Chapter 7: प्रत्यभिज्ञानम् प्रश्न 1. एकपदेन उत्तरं लिखत – (क) क: उमावेषमिवाश्रितः भवति? (ख) कस्याः अभिभाषणकौतूहलं महत् भवति? (ग) अस्माकं कुले किमनुचितम्? (घ) कः दर्पप्रशमनं कर्तुमिच्छति? (ङ) कः अशस्त्रः आसीत्? (च) कया गोग्रहणम् अभवत्? (छ) कः ग्रहणं गतः आसीत्? उत्तर: (क) हरः (ख) बृहन्नलायाः (ग) आत्मस्तवम् (घ) राजा (ङ)

Class 9, Sanskrit

Class 9 Sanskrit Shemushi NCERT Solutions Chapter 8 – लौहतुला

Class 9 Sanskrit Shemushi NCERT Solutions Chapter 8: लौहतुला   प्रश्न 1. एकपदेन उत्तरं लिखत – (क) वाणिक्यपुत्रस्य किं नाम आसीत्? (ख) तुला कैः भक्षिता आसीत्? (ग) तुला कीदृशी आसीत्? (घ) पुत्रः केन हतः इति जीर्णधनः वदति? (ङ) विवदमानौ तौ द्वावपि कुत्र गतौ? उत्तर: (क) जीर्णधनः (ख) मूषकैः (ग) लौहघटिता (घ) श्येनेन (ङ) राजकुलम् प्रश्न

Scroll to Top