Class 9 Abhyasvan Bhav NCERT Solutions परिशिष्टम् – 2
Class 9 Abhyasvan Bhav NCERT Solutions परिशिष्टम् – 2
Class 9 Abhyasvan Bhav NCERT Solutions परिशिष्टम् – 2
Class 9 Abhyasvan Bhav Sanskrit NCERT Solutions Chapter 1: अपठितावबोधनम् I. अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त। गोदावरीतीरे विशाल: शाल्मलीतरुः आसीत्। तत्र पक्षिणः निवसन्ति स्म। अथ कदाचित् रात्रौ कश्चिद् व्याधः तत्र तण्डुलान् विकीर्य जालं च विस्तीर्य प्रच्छन्नो भूत्वा स्थितश्य। प्रात:काले चित्रग्रीवनामा कपोतराजः सपरिवारः आकाशे तान् तण्डुलकणान् अपश्यत्। ततः कपोतराजः तण्डुललुब्धान् कपोतान् प्रत्याह-“कुतोऽत्रनिर्जने वने तण्डुलकणानां सम्भवः। भद्रमिदं
Class 9 Abhyasvan Bhav Sanskrit NCERT Solutions Chapter 12: वर्णविचारः इदानीं यावत् भवद्भिः संस्कृतभाषायाः वर्णानां ज्ञानं तु प्राप्तमेव। अतः सर्वप्रथमं वयमेतेषां संयोजनविच्छेदयोः अभ्यासं कुर्मः तद्यथा- व् + अ + र् + ण् + अ + व् + इ + च् + आ + र् + अः – वर्णविचारः क् + आ + र + य्
Class 9 Abhyasvan Bhav Sanskrit NCERT Solutions Chapter 11: धातरूपाणि प्रश्न 1. कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत- (i) ये छात्राः कक्षायां ध्यानेन पाठं ____________ (श्रु, लट्), ते अभीष्टं परिणाम। (लभ्, लट्) उत्तराणि: शृण्वन्ति, लभन्ते (ii) भो छात्रा:! जंकभोजनं तु कदापि मा ____________। (भक्ष, लोट) उत्तराणि: भक्षयत (iii) अनुशासनबद्धः बालः यथाकालं सर्वं कार्यं कर्तुं
Class 9 Abhyasvan Bhav Sanskrit NCERT Solutions Chapter 10: शब्दरूपाणि अकारान्तपुंलिङ्गशब्दः देव एवमेवान्येषाम् अकारान्तशब्दानां यथा बालक, हंस, मृग, वृक्ष, सागर, राम, नृप, गज, विद्यालय, पुस्तकालय इत्यादीनां शब्दानां रूमाण्यपि भवन्ति। अधुना प्रयोगं कुर्मः ‘फल’ प्रथमा- फलम् फले फलानि द्वितीया- फलम् फले फलानि अन्यविभक्तिषु पुंल्लिङ्गवत् एवमेव चक्र, पुस्तक, सोपान, कन्दुक, वस्त्र, स्यूत, नेत्र, पुष्प इत्यादिशब्दानां रूपाण्यणि
Class 9 Abhyasvan Bhav Sanskrit NCERT Solutions Chapter 9: समासाः प्रश्न 1. प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत- उत्तराणि: प्रश्न 2. प्रदत्तपदानां समासं कृत्वा समासनाम लिखत- उत्तराणि:
Class 9 Abhyasvan Bhav Sanskrit NCERT Solutions Chapter 8: उपसर्गाव्ययप्रत्ययाः प्रश्न 1. उपसर्गान संयुज्य पदरचनां कुरुत- उत्तराणि: प्रश्न 2. उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत- (i) गङ्गा हिमालयात् ______________ निस्सरति। (निस् + सृ, लट्) (ii) कृषकाः क्षेत्रात् ______________। (आ + गम्, लङ) (iii) वयं नियमान् ______________। (परि + पाल, लट) (iv) छात्राः गुरौ आगते ______________।
Class 9 Abhyasvan Bhav Sanskrit NCERT Solutions Chapter 7: सन्धिः प्रश्न 1. उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत – (क) अ, आ + अ, आ = आ सूर्य + आपते = ………….. (…………..) लोभ + आविष्टा = ………….. (…………..) आगतास्ति = …………….. + ……………….. (…………..) एव + अस्य = ………….. (…………..) पूर्वार्द्धः = …………….. +
Class 9 Abhyasvan Bhav Sanskrit NCERT Solutions Chapter 6: कारकोपपदविभक्तिः प्रश्न 1. उचितपदानि चित्वा रिक्तस्थानानि पूरयत – ……….. पठन्ति। (छात्रौ, छात्रा:) ……….. पाठयति। (अध्यापकाः, अध्यापक:) ………… पृच्छन्ति। (शिष्याः, शिष्यौः) …………… वदतः। (बालौ, बालः) ………………… विकसन्ति। (पुष्पे, पुष्पाणि) …………….. पतति। (फलम्, फले) उत्तर: छात्राः, अध्यापकः शिष्याः बालौ पुष्पाणि फलम् प्रश्न 2. अधोलिखितम् अनुच्छेद पठित्वा कर्तृपवानि चित्वा
Class 9 Abhyasvan Bhav Sanskrit NCERT Solutions Chapter 5: रचनानुवादः प्रश्न 1. अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत – वयं वाराणसीं गच्छामः – …………………….. त्वं कुत्र गच्छसि? – …………………….. युवा किम् कुरुथः? – …………………….. यूयं प्रहसनं पश्यथ? – …………………….. अहं लेख लिखामि – ………………. आवां गृहकार्य कुर्वः -…………………….. वयं भोजनं पचामः –