Class 9 Sanskrit Shemushi NCERT Solutions Chapter 8 – लौहतुला
Class 9 Sanskrit Shemushi NCERT Solutions Chapter 8: लौहतुला प्रश्न 1. एकपदेन उत्तरं लिखत – (क) वाणिक्यपुत्रस्य किं नाम आसीत्? (ख) तुला कैः भक्षिता आसीत्? (ग) तुला कीदृशी आसीत्? (घ) पुत्रः केन हतः इति जीर्णधनः वदति? (ङ) विवदमानौ तौ द्वावपि कुत्र गतौ? उत्तर: (क) जीर्णधनः (ख) मूषकैः (ग) लौहघटिता (घ) श्येनेन (ङ) राजकुलम् प्रश्न […]