Class 9 Sanskrit Shemushi NCERT Solutions Chapter 6 – भ्रान्तो बालः
Class 9 Sanskrit Shemushi NCERT Solutions Chapter 6: भ्रान्तो बालः प्रश्न 1. एकपदेन उत्तरं लिखत – (क) कः तन्द्रालुः भवति? (ख) बालकः कुत्र व्रजन्तं मधुकरम् अपश्यत? (ग) के मधुसंग्रहव्यग्राः अभवन्? (घ) चटक: कया तणशलाकादिकम् अददाति? (ङ) चटक: कस्य शाखायां नीड रचयति? (च) बालकः कीदृश श्वानं पश्यति? (छ) श्वानः कीदृशे दिवसे पर्यटति? उत्तर: (क) बालः (ख) […]