Class 8 Sanskrit Ruchira NCERT Solutions Chapter 5 – कण्टकेनैव कण्टकम्
Class 8 Sanskrit Ruchira NCERT Solutions Chapter 5: कण्टकेनैव कण्टकम् 1. एकपदेन उत्तरं लिखत – (एकपद में उत्तर लिखो) (क) व्याधस्य नाम किम् आसीत्? उत्तराणि: चञ्चलः। (ख) चञ्चलः व्याघ्रं कुत्र दृष्टवान्? उत्तराणि: जाले। (ग) कस्मै किमपि अकार्यं न भवति। उत्तराणि: क्षुधा-य। (घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्? उत्तराणि: लोमशिका। (ङ) सर्वः किं समीहते? उत्तराणि: स्वार्थम्। […]